Śrīkoṣa
Chapter 25

Verse 25.26

मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चात्र निक्षिपेत्।
समृणालां सपुष्पां च पद्मिनीं क्षालितां तथा॥ 25.26 ॥