Śrīkoṣa
Chapter 25

Verse 25.38

पञ्चबिः स्नापयेदेवमभिषेकविधिः स्मृतः।
षोडश द्वादशाष्टौ वा दीक्षिता वैष्णवा द्विजाः॥ 25.38 ॥