Śrīkoṣa
Chapter 25

Verse 25.40

पुण्याहं वाचयित्वाऽत्र यथाविधि समाहिताः।
प्रोक्षयेयुश्च राक्षोघ्नैर्मन्त्रैः शान्तिकपौष्टिकैः॥ 25.40 ॥