Śrīkoṣa
Chapter 25

Verse 25.42

विकिरेत् पञ्चभिर्मन्त्रैः सगव्यैः सर्षपाक्षतैः।
मण्डपे शोधिते वह्निं संस्कृत्य विधिवत् ततः॥ 25.42 ॥