Śrīkoṣa
Chapter 25

Verse 25.44

ध्यायन्तो विष्णुमव्यग्रा वह्निस्थं साङ्गमव्यम्।
पञ्चभिस्त्रिसहस्राज्यं जुहुयुः सर्ववह्निषु॥ 25.44 ॥