Śrīkoṣa
Chapter 25

Verse 25.45

ततः समिद्‌घृतव्रीहितिललाजसहस्रकम्।
क्रमादष्टाक्षरेणैव जुहुयुः सर्व एव ते॥ 25.45 ॥