Śrīkoṣa
Chapter 25

Verse 25.47

क्षीरेणाष्टशतं दध्ना मधुनाऽऽज्येन च क्रमात्।
सावित्र्यैव तु ते सर्वे जुहुयुः सर्वशान्तये॥ 25.47 ॥