Śrīkoṣa
Chapter 25

Verse 25.61

अश्वत्थैः खदिरैः प्लक्षैः पलाशैः पाटलैर्वटैः।
नारायणेन सूक्तेन श्रीसूक्तेन तथैव च॥ 25.61 ॥