Śrīkoṣa
Chapter 25

Verse 25.62

अतो देवेति सूक्तेन नासदंहोमुचा तथा।
संसमिद्भिद्रपादेन तथाऽरायीत्यनेन च॥ 25.62 ॥