Śrīkoṣa
Chapter 25

Verse 25.80

पीठं गर्भगृहं वाऽपि यदा तस्य न लभ्यते।
बिम्बस्थानात् तदावाह्य यथोक्तं विधिमाचरेत्॥ 25.80 ॥