Śrīkoṣa
Chapter 25

Verse 25.84

दशानां पायसेनात्र देया शक्त्या च दक्षिणा।
द्वादशान्तमहःसंख्यागुणितः स्यादयं विधिः॥ 25.84 ॥