Śrīkoṣa
Chapter 26

Verse 26.4

असान्निध्येऽभिषेके च राज्ञां वृद्ध्यर्थमेव च।
अज्ञातदोषशान्त्यर्थं प्रत्यब्दं च यथाविधि॥ 26.4 ॥