Śrīkoṣa
Chapter 26

Verse 26.11

इमा आपः शिवाः सन्तु शुभाः शुद्धाश्च निर्मलाः।
पावनाः शीतलाश्चैव पूताः सूर्यस्य रश्मिभिः॥ 26.11 ॥