Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.15
Previous
Next
Original
व्यत्ययात् पञ्चवर्णैर्वा कर्तव्यं पदपूरणम्।
चतस्रो वीथयः कार्याः पूर्वाग्रा इतरास्तथा॥ 26.15 ॥
Previous Verse
Next Verse