Śrīkoṣa
Chapter 26

Verse 26.19

गायत्र्याष्टशतं हुत्वा पूर्ववत् संस्कृतेऽनले।
ततोऽधिवासयेच्छद्धान् कलशानुक्तलक्षणान्॥ 26.19 ॥