Śrīkoṣa
Chapter 26

Verse 26.24

शान्तिकेऽधोमुखान्येव पौष्टिके तून्मुखानि च।
मूलेन तान् पुनः प्रोक्ष्य सपवित्रेण पाणिना॥ 26.24 ॥