Śrīkoṣa
Chapter 26

Verse 26.30

मार्जनं भृङ्गराजे तु पुष्पदन्ते फलोदकम्।
शोषे यवोदकं रत्नं मुख्ये लोहं तथाऽदितौ॥ 26.30 ॥