Śrīkoṣa
Chapter 26

Verse 26.31

कुशोदकं तु पर्जन्ये यथावद् विनिवेशयेत्।
गायत्र्या शेषकुम्भांस्तु पूरचेच्छुद्धवारिभिः॥ 26.31 ॥