Śrīkoṣa
Chapter 26

Verse 26.53

सिद्धार्थं गन्धपूष्पं च फलं यवतिलाक्षतम्।
कुशाग्रं चार्घ्यमष्टाङ्गं कल्पयेच्च समासतः॥ 26.53 ॥