Śrīkoṣa
Chapter 26

Verse 26.56

सहा निशा सदाभद्रा शीरीषं सूर्यवर्तिनी।
कुशाग्रं चषडङ्गानि मार्जने कथितानि तु॥ 26.56 ॥