Śrīkoṣa
Chapter 26

Verse 26.58

वज्रमौक्तिकवैडूर्यपद्मरागप्रवालकैः।
पञ्चाङ्गं रत्नतोयं स्याल्लोहं हेमादिपञ्चकम्॥ 26.58 ॥