Śrīkoṣa
Chapter 26

Verse 26.60

यूथिकाबकुलाभ्यां तु कर्तव्यं कुसुमोदकम्।
शङ्खारितार्क्ष्यकूर्मैश्च लोहजैरौपमानिकम्॥ 26.60 ॥