Śrīkoṣa
Chapter 4

Verse 4.24

कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसात्।
मनो जातं द्विरूपं च ततः सङ्कल्पसाधनम्॥ 4.24 ॥