Śrīkoṣa
Chapter 26

Verse 26.62

इन्द्रार्कयमविश्वाख्याः कुबेरो वायुरप्यजः।
वसवश्चैव सावित्री पाद्यादिद्रव्यदेवताः॥ 26.62 ॥