Śrīkoṣa
Chapter 26

Verse 26.64

इदं विष्णुर्हिरण्यवर्णा आपोहिष्ठा प्रजापते।
तेजोऽसि च दधिक्राव्ण आप्यायस्व तथा मधु॥ 26.64 ॥