Śrīkoṣa
Chapter 26

Verse 26.65

अथाकृष्णेन चाश्वत्थे भद्रं कर्णेभिरेव च।
गणानां वायवायाहि ब्रह्मजज्ञानमेव च॥ 26.65 ॥