Śrīkoṣa
Chapter 26

Verse 26.72

आचार्यं पूजयेत् कर्ता दक्षिणाभिः समूर्तिपम्।
होमाध्ययनकर्तॄंश्च सदस्यान् वैष्णवांस्तथा॥ 26.72 ॥