Śrīkoṣa
Chapter 26

Verse 26.73

ब्राह्मणान् वैष्णवाञ् शान्तान् सम्पूज्य द्वादशावरान्।
शक्त्या च दक्षिणां दद्यात् कुर्यात् तैः स्वस्तिवाचनम्॥ 26.73 ॥