Śrīkoṣa
Chapter 27

Verse 27.2

सम्मृज्य सर्वतो गेहं कपिलागोमयेन च।
तन्मूत्रेण च तेनात्र प्रोक्षयेच्छमिति ब्रुवन्॥ 27.2 ॥