Śrīkoṣa
Chapter 27

Verse 27.4

इमा आपः शिवा गव्यैः पञ्चोपनिषदेन च।
सर्वतश्चक्रसज्जप्तैर्विकिरेत् सर्षपाक्षतैः॥ 27.4 ॥