Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.5
Previous
Next
Original
संशोध्य मण्डपं चाग्रे तोरणध्वजमण्डितम्।
शयनं कल्पयेत् यम्यक् कुसुमोत्करसंयुतम्॥ 27.5 ॥
Previous Verse
Next Verse