Śrīkoṣa
Chapter 4

Verse 4.26

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
परमेष्ठ्यादयो ज्ञेया विष्णोस्ताः पञ्च शक्तयः॥ 4.26 ॥