Śrīkoṣa
Chapter 27

Verse 27.22

तद्युक्तैस्तैर्निषेकादि कृत्वा पूर्णां प्रदाय च।
विहृत्याग्निमुखं कृत्वा जुहुयुः सर्व एव ते॥ 27.22 ॥