Śrīkoṣa
Chapter 27

Verse 27.23

समिधः क्षीरिजा ब्राह्मीरथ पालाश्य एव वा।
पृथगष्टसहस्राणि घृताक्ता मन्त्रसम्मिताः॥ 27.23 ॥