Śrīkoṣa
Chapter 27

Verse 27.33

इन्द्रविष्णुमरुद्भ्योऽग्निधर्मनेतृभ्य एव च।
साध्येभ्यश्च दिशापालैः सर्वदेवगणैः सह॥ 27.33 ॥