Śrīkoṣa
Chapter 27

Verse 27.34

व्याहृत्याग्निवायुशक्रवरुणब्रह्मविष्णुभिः।
अश्विभ्यां गोपतियमाग्निविष्णुवसुबास्करैः॥ 27.34 ॥