Śrīkoṣa
Chapter 27

Verse 27.35

विश्वभूतदिशापालनिर्ऋतीरौद्ररूपकैः।
विष्णवे च पुनः शूलपाणये च यमाय च॥ 27.35 ॥