Śrīkoṣa
Chapter 27

Verse 27.45

गन्धादिभिरथाभ्यर्च्य कलशं च कमण्डलुम्।
कलशं सर्वकल्याणं गृहीत्वा प्रोक्षकः शुचिः॥ 27.46 ॥