Śrīkoṣa
Chapter 27

Verse 27.47

आधाय सकुशे हस्ते सव्ये तूपरि दक्षिणम्।
तथा कमण्डलुं चान्यो गृहीत्वा च तदग्रतः॥ 27.48 ॥