Śrīkoṣa
Chapter 27

Verse 27.54

शयने रुद्रसूक्तेन पीठाच्चोत्थापनं भवेत्।
स्थाने पुरुषसूक्तेन ब्राह्मेणासनकर्मणि॥ 27.55 ॥