Śrīkoṣa
Chapter 27

Verse 27.55

पुरुषेऽक्षरराजं वा मध्यमं शाङ्करे तथा।
अन्त्यं ब्राह्मे यथायोगं युक्त्या चोत्थापनं चरेत्॥ 27.56 ॥