Śrīkoṣa
Chapter 4

Verse 4.31

निग्रहानुग्रहौ चापि करोति जगतः प्रभुः।
एकैकोत्कर्षभेदेन पञ्चधा पञ्चशक्तिभिः॥ 4.31 ॥