Śrīkoṣa
Chapter 27

Verse 27.69

दिनत्रयं तु वा कुर्यादेकाहमथवाऽऽपदि।
तथाऽवश्यं तु कर्तव्या शान्त्यर्थं चोत्सवक्रिया॥ 27.70 ॥