Śrīkoṣa
Chapter 27

Verse 27.70

प्रोक्षणं सद्य एवेष्टं प्रायश्चित्ते विशेषतः।
स्वर्शश्च विष्णुसूक्तेन सहस्राष्टाक्षरान्वितः॥ 27.71 ॥