Śrīkoṣa
Chapter 27

Verse 27.71

शुद्धौ कृतायामिष्टोऽयं विधिः पञ्चाज्यहोमवान्।
न तिथिर्न च नक्षत्रं न कालस्य परीक्षणम्॥ 27.72 ॥