Śrīkoṣa
Chapter 27

Verse 27.75

दक्षैर्जितेन्द्रियैः शान्तैर्मूर्तिपैः सहितो गुरुः।
एवं कुर्याद् विधानेन जलसम्प्रोक्षणं हरेः॥ 27.76 ॥