Śrīkoṣa
Chapter 27

Verse 27.79

पौरुषं विष्णुसूक्तं च चित्तिस्रुक्‌सप्तहोतृकम्।
चतुर्होता च षड्ढोता पञ्चोपनिषदो जितम्॥ 27.80 ॥