Śrīkoṣa
Chapter 27

Verse 27.80

सावित्री व्याहृतिश्चैव हंसःशुचिषदित्यपि।
मूलत्रयं च गायत्रीं जुहुयात् सुसमाहितः॥ 27.81 ॥