Śrīkoṣa
Chapter 27

Verse 27.81

हुत्वा हुत्वा स्पृशेद् बिम्बं कलशं भवनं तथा।
मूलत्रयेण होमान्ते स्पृशेत् प्रसृतिमुद्रया॥ 27.82 ॥