Śrīkoṣa
Chapter 27

Verse 27.84

तथा पञ्चशतं वाऽपि कुर्यादष्टशतं तु वा।
तावदाज्यं चरुं लाजांस्तिलाञ् शालींश्च होमयेत्॥ 27.85 ॥